संस्कृत शब्दरूप - आसदनीय (Samskrit Shabdroop - आसदनीय)
आसदनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसदनीयः | आसदनीयौ | आसदनीयाः |
द्वितीया (to) | आसदनीयम् | आसदनीयौ | आसदनीयान् |
तृतीया (by/with/through) | आसदनीयेन | आसदनीयाभ्याम् | आसदनीयैः |
चतुर्थी (to/for) | आसदनीयाय | आसदनीयाभ्याम् | आसदनीयेभ्यः |
पञ्चमी (from) | आसदनीयात् / आसदनीयाद् | आसदनीयाभ्याम् | आसदनीयेभ्यः |
षष्ठी (of/'s) | आसदनीयस्य | आसदनीययोः | आसदनीयानाम् |
सप्तमी (in/on/at/among) | आसदनीये | आसदनीययोः | आसदनीयेषु |
सम्बोधनम् (O!) | हे आसदनीय ! | हे आसदनीयौ ! | हे आसदनीयाः ! |