Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसदनीय (Samskrit Shabdroop - आसदनीय)

आसदनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसदनीयःआसदनीयौआसदनीयाः
द्वितीया (to)आसदनीयम्आसदनीयौआसदनीयान्
तृतीया (by/with/through)आसदनीयेनआसदनीयाभ्याम्आसदनीयैः
चतुर्थी (to/for)आसदनीयायआसदनीयाभ्याम्आसदनीयेभ्यः
पञ्चमी (from)आसदनीयात् / आसदनीयाद्आसदनीयाभ्याम्आसदनीयेभ्यः
षष्ठी (of/'s)आसदनीयस्यआसदनीययोःआसदनीयानाम्
सप्तमी (in/on/at/among)आसदनीयेआसदनीययोःआसदनीयेषु
सम्बोधनम् (O!)हे आसदनीय !हे आसदनीयौ !हे आसदनीयाः !