#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसदनीय (Samskrit Shabdroop - आसदनीय)

आसदनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसदनीयः

आसदनीयौ

आसदनीयाः

द्वितीया

आसदनीयम्

आसदनीयौ

आसदनीयान्

तृतीया

आसदनीयेन

आसदनीयाभ्याम्

आसदनीयैः

चतुर्थी

आसदनीयाय

आसदनीयाभ्याम्

आसदनीयेभ्यः

पञ्चमी

आसदनीयात् / आसदनीयाद्

आसदनीयाभ्याम्

आसदनीयेभ्यः

षष्ठी

आसदनीयस्य

आसदनीययोः

आसदनीयानाम्

सप्तमी

आसदनीये

आसदनीययोः

आसदनीयेषु

सम्बोधनम्

हे आसदनीय !

हे आसदनीयौ !

हे आसदनीयाः !