#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसादित (Samskrit Shabdroop - आसादित)

आसादित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादितः

आसादितौ

आसादिताः

द्वितीया

आसादितम्

आसादितौ

आसादितान्

तृतीया

आसादितेन

आसादिताभ्याम्

आसादितैः

चतुर्थी

आसादिताय

आसादिताभ्याम्

आसादितेभ्यः

पञ्चमी

आसादितात् / आसादिताद्

आसादिताभ्याम्

आसादितेभ्यः

षष्ठी

आसादितस्य

आसादितयोः

आसादितानाम्

सप्तमी

आसादिते

आसादितयोः

आसादितेषु

सम्बोधनम्

हे आसादित !

हे आसादितौ !

हे आसादिताः !