Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसादित (Samskrit Shabdroop - आसादित)

आसादित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादितःआसादितौआसादिताः
द्वितीया (to)आसादितम्आसादितौआसादितान्
तृतीया (by/with/through)आसादितेनआसादिताभ्याम्आसादितैः
चतुर्थी (to/for)आसादितायआसादिताभ्याम्आसादितेभ्यः
पञ्चमी (from)आसादितात् / आसादिताद्आसादिताभ्याम्आसादितेभ्यः
षष्ठी (of/'s)आसादितस्यआसादितयोःआसादितानाम्
सप्तमी (in/on/at/among)आसादितेआसादितयोःआसादितेषु
सम्बोधनम् (O!)हे आसादित !हे आसादितौ !हे आसादिताः !