Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसादयितव्य (Samskrit Shabdroop - आसादयितव्य)

आसादयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादयितव्यःआसादयितव्यौआसादयितव्याः
द्वितीया (to)आसादयितव्यम्आसादयितव्यौआसादयितव्यान्
तृतीया (by/with/through)आसादयितव्येनआसादयितव्याभ्याम्आसादयितव्यैः
चतुर्थी (to/for)आसादयितव्यायआसादयितव्याभ्याम्आसादयितव्येभ्यः
पञ्चमी (from)आसादयितव्यात् / आसादयितव्याद्आसादयितव्याभ्याम्आसादयितव्येभ्यः
षष्ठी (of/'s)आसादयितव्यस्यआसादयितव्ययोःआसादयितव्यानाम्
सप्तमी (in/on/at/among)आसादयितव्येआसादयितव्ययोःआसादयितव्येषु
सम्बोधनम् (O!)हे आसादयितव्य !हे आसादयितव्यौ !हे आसादयितव्याः !