संस्कृत शब्दरूप - आसादयितव्य (Samskrit Shabdroop - आसादयितव्य)
आसादयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसादयितव्यः | आसादयितव्यौ | आसादयितव्याः |
द्वितीया (to) | आसादयितव्यम् | आसादयितव्यौ | आसादयितव्यान् |
तृतीया (by/with/through) | आसादयितव्येन | आसादयितव्याभ्याम् | आसादयितव्यैः |
चतुर्थी (to/for) | आसादयितव्याय | आसादयितव्याभ्याम् | आसादयितव्येभ्यः |
पञ्चमी (from) | आसादयितव्यात् / आसादयितव्याद् | आसादयितव्याभ्याम् | आसादयितव्येभ्यः |
षष्ठी (of/'s) | आसादयितव्यस्य | आसादयितव्ययोः | आसादयितव्यानाम् |
सप्तमी (in/on/at/among) | आसादयितव्ये | आसादयितव्ययोः | आसादयितव्येषु |
सम्बोधनम् (O!) | हे आसादयितव्य ! | हे आसादयितव्यौ ! | हे आसादयितव्याः ! |