#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसादयितव्य (Samskrit Shabdroop - आसादयितव्य)

आसादयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादयितव्यः

आसादयितव्यौ

आसादयितव्याः

द्वितीया

आसादयितव्यम्

आसादयितव्यौ

आसादयितव्यान्

तृतीया

आसादयितव्येन

आसादयितव्याभ्याम्

आसादयितव्यैः

चतुर्थी

आसादयितव्याय

आसादयितव्याभ्याम्

आसादयितव्येभ्यः

पञ्चमी

आसादयितव्यात् / आसादयितव्याद्

आसादयितव्याभ्याम्

आसादयितव्येभ्यः

षष्ठी

आसादयितव्यस्य

आसादयितव्ययोः

आसादयितव्यानाम्

सप्तमी

आसादयितव्ये

आसादयितव्ययोः

आसादयितव्येषु

सम्बोधनम्

हे आसादयितव्य !

हे आसादयितव्यौ !

हे आसादयितव्याः !