#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसाद्य (Samskrit Shabdroop - आसाद्य)

आसाद्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसाद्यः

आसाद्यौ

आसाद्याः

द्वितीया

आसाद्यम्

आसाद्यौ

आसाद्यान्

तृतीया

आसाद्येन

आसाद्याभ्याम्

आसाद्यैः

चतुर्थी

आसाद्याय

आसाद्याभ्याम्

आसाद्येभ्यः

पञ्चमी

आसाद्यात् / आसाद्याद्

आसाद्याभ्याम्

आसाद्येभ्यः

षष्ठी

आसाद्यस्य

आसाद्ययोः

आसाद्यानाम्

सप्तमी

आसाद्ये

आसाद्ययोः

आसाद्येषु

सम्बोधनम्

हे आसाद्य !

हे आसाद्यौ !

हे आसाद्याः !