संस्कृत शब्दरूप - आसाद्य (Samskrit Shabdroop - आसाद्य)
आसाद्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसाद्यः | आसाद्यौ | आसाद्याः |
द्वितीया (to) | आसाद्यम् | आसाद्यौ | आसाद्यान् |
तृतीया (by/with/through) | आसाद्येन | आसाद्याभ्याम् | आसाद्यैः |
चतुर्थी (to/for) | आसाद्याय | आसाद्याभ्याम् | आसाद्येभ्यः |
पञ्चमी (from) | आसाद्यात् / आसाद्याद् | आसाद्याभ्याम् | आसाद्येभ्यः |
षष्ठी (of/'s) | आसाद्यस्य | आसाद्ययोः | आसाद्यानाम् |
सप्तमी (in/on/at/among) | आसाद्ये | आसाद्ययोः | आसाद्येषु |
सम्बोधनम् (O!) | हे आसाद्य ! | हे आसाद्यौ ! | हे आसाद्याः ! |