Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसाद्य (Samskrit Shabdroop - आसाद्य)

आसाद्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसाद्यःआसाद्यौआसाद्याः
द्वितीया (to)आसाद्यम्आसाद्यौआसाद्यान्
तृतीया (by/with/through)आसाद्येनआसाद्याभ्याम्आसाद्यैः
चतुर्थी (to/for)आसाद्यायआसाद्याभ्याम्आसाद्येभ्यः
पञ्चमी (from)आसाद्यात् / आसाद्याद्आसाद्याभ्याम्आसाद्येभ्यः
षष्ठी (of/'s)आसाद्यस्यआसाद्ययोःआसाद्यानाम्
सप्तमी (in/on/at/among)आसाद्येआसाद्ययोःआसाद्येषु
सम्बोधनम् (O!)हे आसाद्य !हे आसाद्यौ !हे आसाद्याः !