#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसादयमान (Samskrit Shabdroop - आसादयमान)

आसादयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादयमानः

आसादयमानौ

आसादयमानाः

द्वितीया

आसादयमानम्

आसादयमानौ

आसादयमानान्

तृतीया

आसादयमानेन

आसादयमानाभ्याम्

आसादयमानैः

चतुर्थी

आसादयमानाय

आसादयमानाभ्याम्

आसादयमानेभ्यः

पञ्चमी

आसादयमानात् / आसादयमानाद्

आसादयमानाभ्याम्

आसादयमानेभ्यः

षष्ठी

आसादयमानस्य

आसादयमानयोः

आसादयमानानाम्

सप्तमी

आसादयमाने

आसादयमानयोः

आसादयमानेषु

सम्बोधनम्

हे आसादयमान !

हे आसादयमानौ !

हे आसादयमानाः !