संस्कृत शब्दरूप - आसादयमान (Samskrit Shabdroop - आसादयमान)
आसादयमान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसादयमानः | आसादयमानौ | आसादयमानाः |
द्वितीया (to) | आसादयमानम् | आसादयमानौ | आसादयमानान् |
तृतीया (by/with/through) | आसादयमानेन | आसादयमानाभ्याम् | आसादयमानैः |
चतुर्थी (to/for) | आसादयमानाय | आसादयमानाभ्याम् | आसादयमानेभ्यः |
पञ्चमी (from) | आसादयमानात् / आसादयमानाद् | आसादयमानाभ्याम् | आसादयमानेभ्यः |
षष्ठी (of/'s) | आसादयमानस्य | आसादयमानयोः | आसादयमानानाम् |
सप्तमी (in/on/at/among) | आसादयमाने | आसादयमानयोः | आसादयमानेषु |
सम्बोधनम् (O!) | हे आसादयमान ! | हे आसादयमानौ ! | हे आसादयमानाः ! |