Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसादयमान (Samskrit Shabdroop - आसादयमान)

आसादयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादयमानःआसादयमानौआसादयमानाः
द्वितीया (to)आसादयमानम्आसादयमानौआसादयमानान्
तृतीया (by/with/through)आसादयमानेनआसादयमानाभ्याम्आसादयमानैः
चतुर्थी (to/for)आसादयमानायआसादयमानाभ्याम्आसादयमानेभ्यः
पञ्चमी (from)आसादयमानात् / आसादयमानाद्आसादयमानाभ्याम्आसादयमानेभ्यः
षष्ठी (of/'s)आसादयमानस्यआसादयमानयोःआसादयमानानाम्
सप्तमी (in/on/at/among)आसादयमानेआसादयमानयोःआसादयमानेषु
सम्बोधनम् (O!)हे आसादयमान !हे आसादयमानौ !हे आसादयमानाः !