Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसादनीय (Samskrit Shabdroop - आसादनीय)

आसादनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादनीयःआसादनीयौआसादनीयाः
द्वितीया (to)आसादनीयम्आसादनीयौआसादनीयान्
तृतीया (by/with/through)आसादनीयेनआसादनीयाभ्याम्आसादनीयैः
चतुर्थी (to/for)आसादनीयायआसादनीयाभ्याम्आसादनीयेभ्यः
पञ्चमी (from)आसादनीयात् / आसादनीयाद्आसादनीयाभ्याम्आसादनीयेभ्यः
षष्ठी (of/'s)आसादनीयस्यआसादनीययोःआसादनीयानाम्
सप्तमी (in/on/at/among)आसादनीयेआसादनीययोःआसादनीयेषु
सम्बोधनम् (O!)हे आसादनीय !हे आसादनीयौ !हे आसादनीयाः !