#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसादनीय (Samskrit Shabdroop - आसादनीय)

आसादनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादनीयः

आसादनीयौ

आसादनीयाः

द्वितीया

आसादनीयम्

आसादनीयौ

आसादनीयान्

तृतीया

आसादनीयेन

आसादनीयाभ्याम्

आसादनीयैः

चतुर्थी

आसादनीयाय

आसादनीयाभ्याम्

आसादनीयेभ्यः

पञ्चमी

आसादनीयात् / आसादनीयाद्

आसादनीयाभ्याम्

आसादनीयेभ्यः

षष्ठी

आसादनीयस्य

आसादनीययोः

आसादनीयानाम्

सप्तमी

आसादनीये

आसादनीययोः

आसादनीयेषु

सम्बोधनम्

हे आसादनीय !

हे आसादनीयौ !

हे आसादनीयाः !