संस्कृत शब्दरूप - आसादनीय (Samskrit Shabdroop - आसादनीय)
आसादनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसादनीयः | आसादनीयौ | आसादनीयाः |
द्वितीया (to) | आसादनीयम् | आसादनीयौ | आसादनीयान् |
तृतीया (by/with/through) | आसादनीयेन | आसादनीयाभ्याम् | आसादनीयैः |
चतुर्थी (to/for) | आसादनीयाय | आसादनीयाभ्याम् | आसादनीयेभ्यः |
पञ्चमी (from) | आसादनीयात् / आसादनीयाद् | आसादनीयाभ्याम् | आसादनीयेभ्यः |
षष्ठी (of/'s) | आसादनीयस्य | आसादनीययोः | आसादनीयानाम् |
सप्तमी (in/on/at/among) | आसादनीये | आसादनीययोः | आसादनीयेषु |
सम्बोधनम् (O!) | हे आसादनीय ! | हे आसादनीयौ ! | हे आसादनीयाः ! |