Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसादक (Samskrit Shabdroop - आसादक)

आसादक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादकःआसादकौआसादकाः
द्वितीया (to)आसादकम्आसादकौआसादकान्
तृतीया (by/with/through)आसादकेनआसादकाभ्याम्आसादकैः
चतुर्थी (to/for)आसादकायआसादकाभ्याम्आसादकेभ्यः
पञ्चमी (from)आसादकात् / आसादकाद्आसादकाभ्याम्आसादकेभ्यः
षष्ठी (of/'s)आसादकस्यआसादकयोःआसादकानाम्
सप्तमी (in/on/at/among)आसादकेआसादकयोःआसादकेषु
सम्बोधनम् (O!)हे आसादक !हे आसादकौ !हे आसादकाः !