#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसादक (Samskrit Shabdroop - आसादक)

आसादक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादकः

आसादकौ

आसादकाः

द्वितीया

आसादकम्

आसादकौ

आसादकान्

तृतीया

आसादकेन

आसादकाभ्याम्

आसादकैः

चतुर्थी

आसादकाय

आसादकाभ्याम्

आसादकेभ्यः

पञ्चमी

आसादकात् / आसादकाद्

आसादकाभ्याम्

आसादकेभ्यः

षष्ठी

आसादकस्य

आसादकयोः

आसादकानाम्

सप्तमी

आसादके

आसादकयोः

आसादकेषु

सम्बोधनम्

हे आसादक !

हे आसादकौ !

हे आसादकाः !