Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्यश्वेत (Samskrit Shabdroop - आर्यश्वेत)

आर्यश्वेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्यश्वेतःआर्यश्वेतौआर्यश्वेताः
द्वितीया (to)आर्यश्वेतम्आर्यश्वेतौआर्यश्वेतान्
तृतीया (by/with/through)आर्यश्वेतेनआर्यश्वेताभ्याम्आर्यश्वेतैः
चतुर्थी (to/for)आर्यश्वेतायआर्यश्वेताभ्याम्आर्यश्वेतेभ्यः
पञ्चमी (from)आर्यश्वेतात् / आर्यश्वेताद्आर्यश्वेताभ्याम्आर्यश्वेतेभ्यः
षष्ठी (of/'s)आर्यश्वेतस्यआर्यश्वेतयोःआर्यश्वेतानाम्
सप्तमी (in/on/at/among)आर्यश्वेतेआर्यश्वेतयोःआर्यश्वेतेषु
सम्बोधनम् (O!)हे आर्यश्वेत !हे आर्यश्वेतौ !हे आर्यश्वेताः !