#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्यश्वेत (Samskrit Shabdroop - आर्यश्वेत)

आर्यश्वेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्यश्वेतः

आर्यश्वेतौ

आर्यश्वेताः

द्वितीया

आर्यश्वेतम्

आर्यश्वेतौ

आर्यश्वेतान्

तृतीया

आर्यश्वेतेन

आर्यश्वेताभ्याम्

आर्यश्वेतैः

चतुर्थी

आर्यश्वेताय

आर्यश्वेताभ्याम्

आर्यश्वेतेभ्यः

पञ्चमी

आर्यश्वेतात् / आर्यश्वेताद्

आर्यश्वेताभ्याम्

आर्यश्वेतेभ्यः

षष्ठी

आर्यश्वेतस्य

आर्यश्वेतयोः

आर्यश्वेतानाम्

सप्तमी

आर्यश्वेते

आर्यश्वेतयोः

आर्यश्वेतेषु

सम्बोधनम्

हे आर्यश्वेत !

हे आर्यश्वेतौ !

हे आर्यश्वेताः !