#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्ष (Samskrit Shabdroop - आर्ष)

आर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्षः

आर्षौ

आर्षाः

द्वितीया

आर्षम्

आर्षौ

आर्षान्

तृतीया

आर्षेण

आर्षाभ्याम्

आर्षैः

चतुर्थी

आर्षाय

आर्षाभ्याम्

आर्षेभ्यः

पञ्चमी

आर्षात् / आर्षाद्

आर्षाभ्याम्

आर्षेभ्यः

षष्ठी

आर्षस्य

आर्षयोः

आर्षाणाम्

सप्तमी

आर्षे

आर्षयोः

आर्षेषु

सम्बोधनम्

हे आर्ष !

हे आर्षौ !

हे आर्षाः !