Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्ष (Samskrit Shabdroop - आर्ष)

आर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्षःआर्षौआर्षाः
द्वितीया (to)आर्षम्आर्षौआर्षान्
तृतीया (by/with/through)आर्षेणआर्षाभ्याम्आर्षैः
चतुर्थी (to/for)आर्षायआर्षाभ्याम्आर्षेभ्यः
पञ्चमी (from)आर्षात् / आर्षाद्आर्षाभ्याम्आर्षेभ्यः
षष्ठी (of/'s)आर्षस्यआर्षयोःआर्षाणाम्
सप्तमी (in/on/at/among)आर्षेआर्षयोःआर्षेषु
सम्बोधनम् (O!)हे आर्ष !हे आर्षौ !हे आर्षाः !