#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्यकृत (Samskrit Shabdroop - आर्यकृत)

आर्यकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्यकृतः

आर्यकृतौ

आर्यकृताः

द्वितीया

आर्यकृतम्

आर्यकृतौ

आर्यकृतान्

तृतीया

आर्यकृतेन

आर्यकृताभ्याम्

आर्यकृतैः

चतुर्थी

आर्यकृताय

आर्यकृताभ्याम्

आर्यकृतेभ्यः

पञ्चमी

आर्यकृतात् / आर्यकृताद्

आर्यकृताभ्याम्

आर्यकृतेभ्यः

षष्ठी

आर्यकृतस्य

आर्यकृतयोः

आर्यकृतानाम्

सप्तमी

आर्यकृते

आर्यकृतयोः

आर्यकृतेषु

सम्बोधनम्

हे आर्यकृत !

हे आर्यकृतौ !

हे आर्यकृताः !