#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्य (Samskrit Shabdroop - आर्य)

आर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्यः

आर्यौ

आर्याः

द्वितीया

आर्यम्

आर्यौ

आर्यान्

तृतीया

आर्येण

आर्याभ्याम्

आर्यैः

चतुर्थी

आर्याय

आर्याभ्याम्

आर्येभ्यः

पञ्चमी

आर्यात् / आर्याद्

आर्याभ्याम्

आर्येभ्यः

षष्ठी

आर्यस्य

आर्ययोः

आर्याणाम्

सप्तमी

आर्ये

आर्ययोः

आर्येषु

सम्बोधनम्

हे आर्य !

हे आर्यौ !

हे आर्याः !