Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्धवाहनिक (Samskrit Shabdroop - आर्धवाहनिक)

आर्धवाहनिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्धवाहनिकःआर्धवाहनिकौआर्धवाहनिकाः
द्वितीया (to)आर्धवाहनिकम्आर्धवाहनिकौआर्धवाहनिकान्
तृतीया (by/with/through)आर्धवाहनिकेनआर्धवाहनिकाभ्याम्आर्धवाहनिकैः
चतुर्थी (to/for)आर्धवाहनिकायआर्धवाहनिकाभ्याम्आर्धवाहनिकेभ्यः
पञ्चमी (from)आर्धवाहनिकात् / आर्धवाहनिकाद्आर्धवाहनिकाभ्याम्आर्धवाहनिकेभ्यः
षष्ठी (of/'s)आर्धवाहनिकस्यआर्धवाहनिकयोःआर्धवाहनिकानाम्
सप्तमी (in/on/at/among)आर्धवाहनिकेआर्धवाहनिकयोःआर्धवाहनिकेषु
सम्बोधनम् (O!)हे आर्धवाहनिक !हे आर्धवाहनिकौ !हे आर्धवाहनिकाः !