#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्धवाहनिक (Samskrit Shabdroop - आर्धवाहनिक)

आर्धवाहनिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्धवाहनिकः

आर्धवाहनिकौ

आर्धवाहनिकाः

द्वितीया

आर्धवाहनिकम्

आर्धवाहनिकौ

आर्धवाहनिकान्

तृतीया

आर्धवाहनिकेन

आर्धवाहनिकाभ्याम्

आर्धवाहनिकैः

चतुर्थी

आर्धवाहनिकाय

आर्धवाहनिकाभ्याम्

आर्धवाहनिकेभ्यः

पञ्चमी

आर्धवाहनिकात् / आर्धवाहनिकाद्

आर्धवाहनिकाभ्याम्

आर्धवाहनिकेभ्यः

षष्ठी

आर्धवाहनिकस्य

आर्धवाहनिकयोः

आर्धवाहनिकानाम्

सप्तमी

आर्धवाहनिके

आर्धवाहनिकयोः

आर्धवाहनिकेषु

सम्बोधनम्

हे आर्धवाहनिक !

हे आर्धवाहनिकौ !

हे आर्धवाहनिकाः !