Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्तव (Samskrit Shabdroop - आर्तव)

आर्तव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्तवःआर्तवौआर्तवाः
द्वितीया (to)आर्तवम्आर्तवौआर्तवान्
तृतीया (by/with/through)आर्तवेनआर्तवाभ्याम्आर्तवैः
चतुर्थी (to/for)आर्तवायआर्तवाभ्याम्आर्तवेभ्यः
पञ्चमी (from)आर्तवात् / आर्तवाद्आर्तवाभ्याम्आर्तवेभ्यः
षष्ठी (of/'s)आर्तवस्यआर्तवयोःआर्तवानाम्
सप्तमी (in/on/at/among)आर्तवेआर्तवयोःआर्तवेषु
सम्बोधनम् (O!)हे आर्तव !हे आर्तवौ !हे आर्तवाः !