#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्तव (Samskrit Shabdroop - आर्तव)

आर्तव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्तवः

आर्तवौ

आर्तवाः

द्वितीया

आर्तवम्

आर्तवौ

आर्तवान्

तृतीया

आर्तवेन

आर्तवाभ्याम्

आर्तवैः

चतुर्थी

आर्तवाय

आर्तवाभ्याम्

आर्तवेभ्यः

पञ्चमी

आर्तवात् / आर्तवाद्

आर्तवाभ्याम्

आर्तवेभ्यः

षष्ठी

आर्तवस्य

आर्तवयोः

आर्तवानाम्

सप्तमी

आर्तवे

आर्तवयोः

आर्तवेषु

सम्बोधनम्

हे आर्तव !

हे आर्तवौ !

हे आर्तवाः !