#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्थ (Samskrit Shabdroop - आर्थ)

आर्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्थः

आर्थौ

आर्थाः

द्वितीया

आर्थम्

आर्थौ

आर्थान्

तृतीया

आर्थेन

आर्थाभ्याम्

आर्थैः

चतुर्थी

आर्थाय

आर्थाभ्याम्

आर्थेभ्यः

पञ्चमी

आर्थात् / आर्थाद्

आर्थाभ्याम्

आर्थेभ्यः

षष्ठी

आर्थस्य

आर्थयोः

आर्थानाम्

सप्तमी

आर्थे

आर्थयोः

आर्थेषु

सम्बोधनम्

हे आर्थ !

हे आर्थौ !

हे आर्थाः !