Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्तभाग (Samskrit Shabdroop - आर्तभाग)

आर्तभाग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्तभागःआर्तभागौआर्तभागाः
द्वितीया (to)आर्तभागम्आर्तभागौआर्तभागान्
तृतीया (by/with/through)आर्तभागेनआर्तभागाभ्याम्आर्तभागैः
चतुर्थी (to/for)आर्तभागायआर्तभागाभ्याम्आर्तभागेभ्यः
पञ्चमी (from)आर्तभागात् / आर्तभागाद्आर्तभागाभ्याम्आर्तभागेभ्यः
षष्ठी (of/'s)आर्तभागस्यआर्तभागयोःआर्तभागानाम्
सप्तमी (in/on/at/among)आर्तभागेआर्तभागयोःआर्तभागेषु
सम्बोधनम् (O!)हे आर्तभाग !हे आर्तभागौ !हे आर्तभागाः !