#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्तभाग (Samskrit Shabdroop - आर्तभाग)

आर्तभाग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्तभागः

आर्तभागौ

आर्तभागाः

द्वितीया

आर्तभागम्

आर्तभागौ

आर्तभागान्

तृतीया

आर्तभागेन

आर्तभागाभ्याम्

आर्तभागैः

चतुर्थी

आर्तभागाय

आर्तभागाभ्याम्

आर्तभागेभ्यः

पञ्चमी

आर्तभागात् / आर्तभागाद्

आर्तभागाभ्याम्

आर्तभागेभ्यः

षष्ठी

आर्तभागस्य

आर्तभागयोः

आर्तभागानाम्

सप्तमी

आर्तभागे

आर्तभागयोः

आर्तभागेषु

सम्बोधनम्

हे आर्तभाग !

हे आर्तभागौ !

हे आर्तभागाः !