#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्त (Samskrit Shabdroop - आर्त)

आर्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्तः

आर्तौ

आर्ताः

द्वितीया

आर्तम्

आर्तौ

आर्तान्

तृतीया

आर्तेन

आर्ताभ्याम्

आर्तैः

चतुर्थी

आर्ताय

आर्ताभ्याम्

आर्तेभ्यः

पञ्चमी

आर्तात् / आर्ताद्

आर्ताभ्याम्

आर्तेभ्यः

षष्ठी

आर्तस्य

आर्तयोः

आर्तानाम्

सप्तमी

आर्ते

आर्तयोः

आर्तेषु

सम्बोधनम्

हे आर्त !

हे आर्तौ !

हे आर्ताः !