#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्ष्टिषेण (Samskrit Shabdroop - आर्ष्टिषेण)

आर्ष्टिषेण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्ष्टिषेणः

आर्ष्टिषेणौ

आर्ष्टिषेणाः

द्वितीया

आर्ष्टिषेणम्

आर्ष्टिषेणौ

आर्ष्टिषेणान्

तृतीया

आर्ष्टिषेणेन

आर्ष्टिषेणाभ्याम्

आर्ष्टिषेणैः

चतुर्थी

आर्ष्टिषेणाय

आर्ष्टिषेणाभ्याम्

आर्ष्टिषेणेभ्यः

पञ्चमी

आर्ष्टिषेणात् / आर्ष्टिषेणाद्

आर्ष्टिषेणाभ्याम्

आर्ष्टिषेणेभ्यः

षष्ठी

आर्ष्टिषेणस्य

आर्ष्टिषेणयोः

आर्ष्टिषेणानाम्

सप्तमी

आर्ष्टिषेणे

आर्ष्टिषेणयोः

आर्ष्टिषेणेषु

सम्बोधनम्

हे आर्ष्टिषेण !

हे आर्ष्टिषेणौ !

हे आर्ष्टिषेणाः !