#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्षिषेण (Samskrit Shabdroop - आर्षिषेण)

आर्षिषेण

अकारांत नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्षिषेणः

आर्षिषेणौ

आर्षिषेणाः

द्वितीया

आर्षिषेणम्

आर्षिषेणौ

आर्षिषेणान्

तृतीया

आर्षिषेणेन

आर्षिषेणाभ्याम्

आर्षिषेणैः

चतुर्थी

आर्षिषेणाय

आर्षिषेणाभ्याम्

आर्षिषेणेभ्यः

पञ्चमी

आर्षिषेणात् / आर्षिषेणाद्

आर्षिषेणाभ्याम्

आर्षिषेणेभ्यः

षष्ठी

आर्षिषेणस्य

आर्षिषेणयोः

आर्षिषेणानाम्

सप्तमी

आर्षिषेणे

आर्षिषेणयोः

आर्षिषेणेषु

सम्बोधनम्

हे आर्षिषेण !

हे आर्षिषेणौ !

हे आर्षिषेणाः !