#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्हत (Samskrit Shabdroop - आर्हत)

आर्हत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्हतः

आर्हतौ

आर्हताः

द्वितीया

आर्हतम्

आर्हतौ

आर्हतान्

तृतीया

आर्हतेन

आर्हताभ्याम्

आर्हतैः

चतुर्थी

आर्हताय

आर्हताभ्याम्

आर्हतेभ्यः

पञ्चमी

आर्हतात् / आर्हताद्

आर्हताभ्याम्

आर्हतेभ्यः

षष्ठी

आर्हतस्य

आर्हतयोः

आर्हतानाम्

सप्तमी

आर्हते

आर्हतयोः

आर्हतेषु

सम्बोधनम्

हे आर्हत !

हे आर्हतौ !

हे आर्हताः !