Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरोहणीय (Samskrit Shabdroop - आरोहणीय)

आरोहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरोहणीयःआरोहणीयौआरोहणीयाः
द्वितीया (to)आरोहणीयम्आरोहणीयौआरोहणीयान्
तृतीया (by/with/through)आरोहणीयेनआरोहणीयाभ्याम्आरोहणीयैः
चतुर्थी (to/for)आरोहणीयायआरोहणीयाभ्याम्आरोहणीयेभ्यः
पञ्चमी (from)आरोहणीयात् / आरोहणीयाद्आरोहणीयाभ्याम्आरोहणीयेभ्यः
षष्ठी (of/'s)आरोहणीयस्यआरोहणीययोःआरोहणीयानाम्
सप्तमी (in/on/at/among)आरोहणीयेआरोहणीययोःआरोहणीयेषु
सम्बोधनम् (O!)हे आरोहणीय !हे आरोहणीयौ !हे आरोहणीयाः !