संस्कृत शब्दरूप - आरोहणीय (Samskrit Shabdroop - आरोहणीय)
आरोहणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आरोहणीयः | आरोहणीयौ | आरोहणीयाः |
द्वितीया (to) | आरोहणीयम् | आरोहणीयौ | आरोहणीयान् |
तृतीया (by/with/through) | आरोहणीयेन | आरोहणीयाभ्याम् | आरोहणीयैः |
चतुर्थी (to/for) | आरोहणीयाय | आरोहणीयाभ्याम् | आरोहणीयेभ्यः |
पञ्चमी (from) | आरोहणीयात् / आरोहणीयाद् | आरोहणीयाभ्याम् | आरोहणीयेभ्यः |
षष्ठी (of/'s) | आरोहणीयस्य | आरोहणीययोः | आरोहणीयानाम् |
सप्तमी (in/on/at/among) | आरोहणीये | आरोहणीययोः | आरोहणीयेषु |
सम्बोधनम् (O!) | हे आरोहणीय ! | हे आरोहणीयौ ! | हे आरोहणीयाः ! |