#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्कजूष (Samskrit Shabdroop - आर्कजूष)

आर्कजूष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्कजूषः

आर्कजूषौ

आर्कजूषाः

द्वितीया

आर्कजूषम्

आर्कजूषौ

आर्कजूषान्

तृतीया

आर्कजूषेण

आर्कजूषाभ्याम्

आर्कजूषैः

चतुर्थी

आर्कजूषाय

आर्कजूषाभ्याम्

आर्कजूषेभ्यः

पञ्चमी

आर्कजूषात् / आर्कजूषाद्

आर्कजूषाभ्याम्

आर्कजूषेभ्यः

षष्ठी

आर्कजूषस्य

आर्कजूषयोः

आर्कजूषाणाम्

सप्तमी

आर्कजूषे

आर्कजूषयोः

आर्कजूषेषु

सम्बोधनम्

हे आर्कजूष !

हे आर्कजूषौ !

हे आर्कजूषाः !