#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरोहण (Samskrit Shabdroop - आरोहण)

आरोहण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरोहणः

आरोहणौ

आरोहणाः

द्वितीया

आरोहणम्

आरोहणौ

आरोहणान्

तृतीया

आरोहणेन

आरोहणाभ्याम्

आरोहणैः

चतुर्थी

आरोहणाय

आरोहणाभ्याम्

आरोहणेभ्यः

पञ्चमी

आरोहणात् / आरोहणाद्

आरोहणाभ्याम्

आरोहणेभ्यः

षष्ठी

आरोहणस्य

आरोहणयोः

आरोहणानाम्

सप्तमी

आरोहणे

आरोहणयोः

आरोहणेषु

सम्बोधनम्

हे आरोहण !

हे आरोहणौ !

हे आरोहणाः !