Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्क्ष्य (Samskrit Shabdroop - आर्क्ष्य)

आर्क्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्क्ष्यःआर्क्ष्यौआर्क्ष्याः
द्वितीया (to)आर्क्ष्यम्आर्क्ष्यौआर्क्ष्यान्
तृतीया (by/with/through)आर्क्ष्येणआर्क्ष्याभ्याम्आर्क्ष्यैः
चतुर्थी (to/for)आर्क्ष्यायआर्क्ष्याभ्याम्आर्क्ष्येभ्यः
पञ्चमी (from)आर्क्ष्यात् / आर्क्ष्याद्आर्क्ष्याभ्याम्आर्क्ष्येभ्यः
षष्ठी (of/'s)आर्क्ष्यस्यआर्क्ष्ययोःआर्क्ष्याणाम्
सप्तमी (in/on/at/among)आर्क्ष्येआर्क्ष्ययोःआर्क्ष्येषु
सम्बोधनम् (O!)हे आर्क्ष्य !हे आर्क्ष्यौ !हे आर्क्ष्याः !