संस्कृत शब्दरूप - आर्क्ष्य (Samskrit Shabdroop - आर्क्ष्य)
आर्क्ष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आर्क्ष्यः | आर्क्ष्यौ | आर्क्ष्याः |
द्वितीया (to) | आर्क्ष्यम् | आर्क्ष्यौ | आर्क्ष्यान् |
तृतीया (by/with/through) | आर्क्ष्येण | आर्क्ष्याभ्याम् | आर्क्ष्यैः |
चतुर्थी (to/for) | आर्क्ष्याय | आर्क्ष्याभ्याम् | आर्क्ष्येभ्यः |
पञ्चमी (from) | आर्क्ष्यात् / आर्क्ष्याद् | आर्क्ष्याभ्याम् | आर्क्ष्येभ्यः |
षष्ठी (of/'s) | आर्क्ष्यस्य | आर्क्ष्ययोः | आर्क्ष्याणाम् |
सप्तमी (in/on/at/among) | आर्क्ष्ये | आर्क्ष्ययोः | आर्क्ष्येषु |
सम्बोधनम् (O!) | हे आर्क्ष्य ! | हे आर्क्ष्यौ ! | हे आर्क्ष्याः ! |