#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्कलूष (Samskrit Shabdroop - आर्कलूष)

आर्कलूष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्कलूषः

आर्कलूषौ

आर्कलूषाः

द्वितीया

आर्कलूषम्

आर्कलूषौ

आर्कलूषान्

तृतीया

आर्कलूषेण

आर्कलूषाभ्याम्

आर्कलूषैः

चतुर्थी

आर्कलूषाय

आर्कलूषाभ्याम्

आर्कलूषेभ्यः

पञ्चमी

आर्कलूषात् / आर्कलूषाद्

आर्कलूषाभ्याम्

आर्कलूषेभ्यः

षष्ठी

आर्कलूषस्य

आर्कलूषयोः

आर्कलूषाणाम्

सप्तमी

आर्कलूषे

आर्कलूषयोः

आर्कलूषेषु

सम्बोधनम्

हे आर्कलूष !

हे आर्कलूषौ !

हे आर्कलूषाः !