#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्गयण (Samskrit Shabdroop - आर्गयण)

आर्गयण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्गयणः

आर्गयणौ

आर्गयणाः

द्वितीया

आर्गयणम्

आर्गयणौ

आर्गयणान्

तृतीया

आर्गयणेन

आर्गयणाभ्याम्

आर्गयणैः

चतुर्थी

आर्गयणाय

आर्गयणाभ्याम्

आर्गयणेभ्यः

पञ्चमी

आर्गयणात् / आर्गयणाद्

आर्गयणाभ्याम्

आर्गयणेभ्यः

षष्ठी

आर्गयणस्य

आर्गयणयोः

आर्गयणानाम्

सप्तमी

आर्गयणे

आर्गयणयोः

आर्गयणेषु

सम्बोधनम्

हे आर्गयण !

हे आर्गयणौ !

हे आर्गयणाः !