Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्गयण (Samskrit Shabdroop - आर्गयण)

आर्गयण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्गयणःआर्गयणौआर्गयणाः
द्वितीया (to)आर्गयणम्आर्गयणौआर्गयणान्
तृतीया (by/with/through)आर्गयणेनआर्गयणाभ्याम्आर्गयणैः
चतुर्थी (to/for)आर्गयणायआर्गयणाभ्याम्आर्गयणेभ्यः
पञ्चमी (from)आर्गयणात् / आर्गयणाद्आर्गयणाभ्याम्आर्गयणेभ्यः
षष्ठी (of/'s)आर्गयणस्यआर्गयणयोःआर्गयणानाम्
सप्तमी (in/on/at/among)आर्गयणेआर्गयणयोःआर्गयणेषु
सम्बोधनम् (O!)हे आर्गयण !हे आर्गयणौ !हे आर्गयणाः !