#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्जव (Samskrit Shabdroop - आर्जव)

आर्जव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्जवः

आर्जवौ

आर्जवाः

द्वितीया

आर्जवम्

आर्जवौ

आर्जवान्

तृतीया

आर्जवेन

आर्जवाभ्याम्

आर्जवैः

चतुर्थी

आर्जवाय

आर्जवाभ्याम्

आर्जवेभ्यः

पञ्चमी

आर्जवात् / आर्जवाद्

आर्जवाभ्याम्

आर्जवेभ्यः

षष्ठी

आर्जवस्य

आर्जवयोः

आर्जवानाम्

सप्तमी

आर्जवे

आर्जवयोः

आर्जवेषु

सम्बोधनम्

हे आर्जव !

हे आर्जवौ !

हे आर्जवाः !