Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्जव (Samskrit Shabdroop - आर्जव)

आर्जव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्जवःआर्जवौआर्जवाः
द्वितीया (to)आर्जवम्आर्जवौआर्जवान्
तृतीया (by/with/through)आर्जवेनआर्जवाभ्याम्आर्जवैः
चतुर्थी (to/for)आर्जवायआर्जवाभ्याम्आर्जवेभ्यः
पञ्चमी (from)आर्जवात् / आर्जवाद्आर्जवाभ्याम्आर्जवेभ्यः
षष्ठी (of/'s)आर्जवस्यआर्जवयोःआर्जवानाम्
सप्तमी (in/on/at/among)आर्जवेआर्जवयोःआर्जवेषु
सम्बोधनम् (O!)हे आर्जव !हे आर्जवौ !हे आर्जवाः !