Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्जुन (Samskrit Shabdroop - आर्जुन)

आर्जुन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्जुनःआर्जुनौआर्जुनाः
द्वितीया (to)आर्जुनम्आर्जुनौआर्जुनान्
तृतीया (by/with/through)आर्जुनेनआर्जुनाभ्याम्आर्जुनैः
चतुर्थी (to/for)आर्जुनायआर्जुनाभ्याम्आर्जुनेभ्यः
पञ्चमी (from)आर्जुनात् / आर्जुनाद्आर्जुनाभ्याम्आर्जुनेभ्यः
षष्ठी (of/'s)आर्जुनस्यआर्जुनयोःआर्जुनानाम्
सप्तमी (in/on/at/among)आर्जुनेआर्जुनयोःआर्जुनेषु
सम्बोधनम् (O!)हे आर्जुन !हे आर्जुनौ !हे आर्जुनाः !