Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्चिक (Samskrit Shabdroop - आर्चिक)

आर्चिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्चिकःआर्चिकौआर्चिकाः
द्वितीया (to)आर्चिकम्आर्चिकौआर्चिकान्
तृतीया (by/with/through)आर्चिकेनआर्चिकाभ्याम्आर्चिकैः
चतुर्थी (to/for)आर्चिकायआर्चिकाभ्याम्आर्चिकेभ्यः
पञ्चमी (from)आर्चिकात् / आर्चिकाद्आर्चिकाभ्याम्आर्चिकेभ्यः
षष्ठी (of/'s)आर्चिकस्यआर्चिकयोःआर्चिकानाम्
सप्तमी (in/on/at/among)आर्चिकेआर्चिकयोःआर्चिकेषु
सम्बोधनम् (O!)हे आर्चिक !हे आर्चिकौ !हे आर्चिकाः !