#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्चिक (Samskrit Shabdroop - आर्चिक)

आर्चिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्चिकः

आर्चिकौ

आर्चिकाः

द्वितीया

आर्चिकम्

आर्चिकौ

आर्चिकान्

तृतीया

आर्चिकेन

आर्चिकाभ्याम्

आर्चिकैः

चतुर्थी

आर्चिकाय

आर्चिकाभ्याम्

आर्चिकेभ्यः

पञ्चमी

आर्चिकात् / आर्चिकाद्

आर्चिकाभ्याम्

आर्चिकेभ्यः

षष्ठी

आर्चिकस्य

आर्चिकयोः

आर्चिकानाम्

सप्तमी

आर्चिके

आर्चिकयोः

आर्चिकेषु

सम्बोधनम्

हे आर्चिक !

हे आर्चिकौ !

हे आर्चिकाः !