Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आल (Samskrit Shabdroop - आल)

आल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआलःआलौआलाः
द्वितीया (to)आलम्आलौआलान्
तृतीया (by/with/through)आलेनआलाभ्याम्आलैः
चतुर्थी (to/for)आलायआलाभ्याम्आलेभ्यः
पञ्चमी (from)आलात् / आलाद्आलाभ्याम्आलेभ्यः
षष्ठी (of/'s)आलस्यआलयोःआलानाम्
सप्तमी (in/on/at/among)आलेआलयोःआलेषु
सम्बोधनम् (O!)हे आल !हे आलौ !हे आलाः !