#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आल (Samskrit Shabdroop - आल)

आल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आलः

आलौ

आलाः

द्वितीया

आलम्

आलौ

आलान्

तृतीया

आलेन

आलाभ्याम्

आलैः

चतुर्थी

आलाय

आलाभ्याम्

आलेभ्यः

पञ्चमी

आलात् / आलाद्

आलाभ्याम्

आलेभ्यः

षष्ठी

आलस्य

आलयोः

आलानाम्

सप्तमी

आले

आलयोः

आलेषु

सम्बोधनम्

हे आल !

हे आलौ !

हे आलाः !