#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्द्रवृक्षीय (Samskrit Shabdroop - आर्द्रवृक्षीय)

आर्द्रवृक्षीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्द्रवृक्षीयः

आर्द्रवृक्षीयौ

आर्द्रवृक्षीयाः

द्वितीया

आर्द्रवृक्षीयम्

आर्द्रवृक्षीयौ

आर्द्रवृक्षीयान्

तृतीया

आर्द्रवृक्षीयेण

आर्द्रवृक्षीयाभ्याम्

आर्द्रवृक्षीयैः

चतुर्थी

आर्द्रवृक्षीयाय

आर्द्रवृक्षीयाभ्याम्

आर्द्रवृक्षीयेभ्यः

पञ्चमी

आर्द्रवृक्षीयात् / आर्द्रवृक्षीयाद्

आर्द्रवृक्षीयाभ्याम्

आर्द्रवृक्षीयेभ्यः

षष्ठी

आर्द्रवृक्षीयस्य

आर्द्रवृक्षीययोः

आर्द्रवृक्षीयाणाम्

सप्तमी

आर्द्रवृक्षीये

आर्द्रवृक्षीययोः

आर्द्रवृक्षीयेषु

सम्बोधनम्

हे आर्द्रवृक्षीय !

हे आर्द्रवृक्षीयौ !

हे आर्द्रवृक्षीयाः !