Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्द्रवृक्षीय (Samskrit Shabdroop - आर्द्रवृक्षीय)

आर्द्रवृक्षीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्द्रवृक्षीयःआर्द्रवृक्षीयौआर्द्रवृक्षीयाः
द्वितीया (to)आर्द्रवृक्षीयम्आर्द्रवृक्षीयौआर्द्रवृक्षीयान्
तृतीया (by/with/through)आर्द्रवृक्षीयेणआर्द्रवृक्षीयाभ्याम्आर्द्रवृक्षीयैः
चतुर्थी (to/for)आर्द्रवृक्षीयायआर्द्रवृक्षीयाभ्याम्आर्द्रवृक्षीयेभ्यः
पञ्चमी (from)आर्द्रवृक्षीयात् / आर्द्रवृक्षीयाद्आर्द्रवृक्षीयाभ्याम्आर्द्रवृक्षीयेभ्यः
षष्ठी (of/'s)आर्द्रवृक्षीयस्यआर्द्रवृक्षीययोःआर्द्रवृक्षीयाणाम्
सप्तमी (in/on/at/among)आर्द्रवृक्षीयेआर्द्रवृक्षीययोःआर्द्रवृक्षीयेषु
सम्बोधनम् (O!)हे आर्द्रवृक्षीय !हे आर्द्रवृक्षीयौ !हे आर्द्रवृक्षीयाः !