#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्द्र (Samskrit Shabdroop - आर्द्र)

आर्द्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्द्रः

आर्द्रौ

आर्द्राः

द्वितीया

आर्द्रम्

आर्द्रौ

आर्द्रान्

तृतीया

आर्द्रेण

आर्द्राभ्याम्

आर्द्रैः

चतुर्थी

आर्द्राय

आर्द्राभ्याम्

आर्द्रेभ्यः

पञ्चमी

आर्द्रात् / आर्द्राद्

आर्द्राभ्याम्

आर्द्रेभ्यः

षष्ठी

आर्द्रस्य

आर्द्रयोः

आर्द्राणाम्

सप्तमी

आर्द्रे

आर्द्रयोः

आर्द्रेषु

सम्बोधनम्

हे आर्द्र !

हे आर्द्रौ !

हे आर्द्राः !