#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर्धमासिक (Samskrit Shabdroop - आर्धमासिक)

आर्धमासिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आर्धमासिकः

आर्धमासिकौ

आर्धमासिकाः

द्वितीया

आर्धमासिकम्

आर्धमासिकौ

आर्धमासिकान्

तृतीया

आर्धमासिकेन

आर्धमासिकाभ्याम्

आर्धमासिकैः

चतुर्थी

आर्धमासिकाय

आर्धमासिकाभ्याम्

आर्धमासिकेभ्यः

पञ्चमी

आर्धमासिकात् / आर्धमासिकाद्

आर्धमासिकाभ्याम्

आर्धमासिकेभ्यः

षष्ठी

आर्धमासिकस्य

आर्धमासिकयोः

आर्धमासिकानाम्

सप्तमी

आर्धमासिके

आर्धमासिकयोः

आर्धमासिकेषु

सम्बोधनम्

हे आर्धमासिक !

हे आर्धमासिकौ !

हे आर्धमासिकाः !