Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर्धमासिक (Samskrit Shabdroop - आर्धमासिक)

आर्धमासिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआर्धमासिकःआर्धमासिकौआर्धमासिकाः
द्वितीया (to)आर्धमासिकम्आर्धमासिकौआर्धमासिकान्
तृतीया (by/with/through)आर्धमासिकेनआर्धमासिकाभ्याम्आर्धमासिकैः
चतुर्थी (to/for)आर्धमासिकायआर्धमासिकाभ्याम्आर्धमासिकेभ्यः
पञ्चमी (from)आर्धमासिकात् / आर्धमासिकाद्आर्धमासिकाभ्याम्आर्धमासिकेभ्यः
षष्ठी (of/'s)आर्धमासिकस्यआर्धमासिकयोःआर्धमासिकानाम्
सप्तमी (in/on/at/among)आर्धमासिकेआर्धमासिकयोःआर्धमासिकेषु
सम्बोधनम् (O!)हे आर्धमासिक !हे आर्धमासिकौ !हे आर्धमासिकाः !