#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आररक्य (Samskrit Shabdroop - आररक्य)

आररक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आररक्यः

आररक्यौ

आररक्याः

द्वितीया

आररक्यम्

आररक्यौ

आररक्यान्

तृतीया

आररक्येण

आररक्याभ्याम्

आररक्यैः

चतुर्थी

आररक्याय

आररक्याभ्याम्

आररक्येभ्यः

पञ्चमी

आररक्यात् / आररक्याद्

आररक्याभ्याम्

आररक्येभ्यः

षष्ठी

आररक्यस्य

आररक्ययोः

आररक्याणाम्

सप्तमी

आररक्ये

आररक्ययोः

आररक्येषु

सम्बोधनम्

हे आररक्य !

हे आररक्यौ !

हे आररक्याः !