Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आररक्य (Samskrit Shabdroop - आररक्य)

आररक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआररक्यःआररक्यौआररक्याः
द्वितीया (to)आररक्यम्आररक्यौआररक्यान्
तृतीया (by/with/through)आररक्येणआररक्याभ्याम्आररक्यैः
चतुर्थी (to/for)आररक्यायआररक्याभ्याम्आररक्येभ्यः
पञ्चमी (from)आररक्यात् / आररक्याद्आररक्याभ्याम्आररक्येभ्यः
षष्ठी (of/'s)आररक्यस्यआररक्ययोःआररक्याणाम्
सप्तमी (in/on/at/among)आररक्येआररक्ययोःआररक्येषु
सम्बोधनम् (O!)हे आररक्य !हे आररक्यौ !हे आररक्याः !