Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आराधय (Samskrit Shabdroop - आराधय)

आराधय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआराधयःआराधयौआराधयाः
द्वितीया (to)आराधयम्आराधयौआराधयान्
तृतीया (by/with/through)आराधयेनआराधयाभ्याम्आराधयैः
चतुर्थी (to/for)आराधयायआराधयाभ्याम्आराधयेभ्यः
पञ्चमी (from)आराधयात् / आराधयाद्आराधयाभ्याम्आराधयेभ्यः
षष्ठी (of/'s)आराधयस्यआराधययोःआराधयानाम्
सप्तमी (in/on/at/among)आराधयेआराधययोःआराधयेषु
सम्बोधनम् (O!)हे आराधय !हे आराधयौ !हे आराधयाः !