संस्कृत शब्दरूप - आराधय (Samskrit Shabdroop - आराधय)
आराधय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आराधयः | आराधयौ | आराधयाः |
द्वितीया (to) | आराधयम् | आराधयौ | आराधयान् |
तृतीया (by/with/through) | आराधयेन | आराधयाभ्याम् | आराधयैः |
चतुर्थी (to/for) | आराधयाय | आराधयाभ्याम् | आराधयेभ्यः |
पञ्चमी (from) | आराधयात् / आराधयाद् | आराधयाभ्याम् | आराधयेभ्यः |
षष्ठी (of/'s) | आराधयस्य | आराधययोः | आराधयानाम् |
सप्तमी (in/on/at/among) | आराधये | आराधययोः | आराधयेषु |
सम्बोधनम् (O!) | हे आराधय ! | हे आराधयौ ! | हे आराधयाः ! |