#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आराधय (Samskrit Shabdroop - आराधय)

आराधय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आराधयः

आराधयौ

आराधयाः

द्वितीया

आराधयम्

आराधयौ

आराधयान्

तृतीया

आराधयेन

आराधयाभ्याम्

आराधयैः

चतुर्थी

आराधयाय

आराधयाभ्याम्

आराधयेभ्यः

पञ्चमी

आराधयात् / आराधयाद्

आराधयाभ्याम्

आराधयेभ्यः

षष्ठी

आराधयस्य

आराधययोः

आराधयानाम्

सप्तमी

आराधये

आराधययोः

आराधयेषु

सम्बोधनम्

हे आराधय !

हे आराधयौ !

हे आराधयाः !