Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरम्भणीय (Samskrit Shabdroop - आरम्भणीय)

आरम्भणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरम्भणीयःआरम्भणीयौआरम्भणीयाः
द्वितीया (to)आरम्भणीयम्आरम्भणीयौआरम्भणीयान्
तृतीया (by/with/through)आरम्भणीयेनआरम्भणीयाभ्याम्आरम्भणीयैः
चतुर्थी (to/for)आरम्भणीयायआरम्भणीयाभ्याम्आरम्भणीयेभ्यः
पञ्चमी (from)आरम्भणीयात् / आरम्भणीयाद्आरम्भणीयाभ्याम्आरम्भणीयेभ्यः
षष्ठी (of/'s)आरम्भणीयस्यआरम्भणीययोःआरम्भणीयानाम्
सप्तमी (in/on/at/among)आरम्भणीयेआरम्भणीययोःआरम्भणीयेषु
सम्बोधनम् (O!)हे आरम्भणीय !हे आरम्भणीयौ !हे आरम्भणीयाः !