अद्य​ गुरुवासरः।
🕤 ०९:४२:४४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरण्य (Samskrit Shabdroop - आरण्य)

आरण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरण्यःआरण्यौआरण्याः
द्वितीया (to)आरण्यम्आरण्यौआरण्यान्
तृतीया (by/with/through)आरण्येनआरण्याभ्याम्आरण्यैः
चतुर्थी (to/for)आरण्यायआरण्याभ्याम्आरण्येभ्यः
पञ्चमी (from)आरण्यात् / आरण्याद्आरण्याभ्याम्आरण्येभ्यः
षष्ठी (of/'s)आरण्यस्यआरण्ययोःआरण्यानाम्
सप्तमी (in/on/at/among)आरण्येआरण्ययोःआरण्येषु
सम्बोधनम् (O!)हे आरण्य !हे आरण्यौ !हे आरण्याः !