#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरण्य (Samskrit Shabdroop - आरण्य)

आरण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरण्यः

आरण्यौ

आरण्याः

द्वितीया

आरण्यम्

आरण्यौ

आरण्यान्

तृतीया

आरण्येन

आरण्याभ्याम्

आरण्यैः

चतुर्थी

आरण्याय

आरण्याभ्याम्

आरण्येभ्यः

पञ्चमी

आरण्यात् / आरण्याद्

आरण्याभ्याम्

आरण्येभ्यः

षष्ठी

आरण्यस्य

आरण्ययोः

आरण्यानाम्

सप्तमी

आरण्ये

आरण्ययोः

आरण्येषु

सम्बोधनम्

हे आरण्य !

हे आरण्यौ !

हे आरण्याः !