Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरब्ध (Samskrit Shabdroop - आरब्ध)

आरब्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरब्धःआरब्धौआरब्धाः
द्वितीया (to)आरब्धम्आरब्धौआरब्धान्
तृतीया (by/with/through)आरब्धेनआरब्धाभ्याम्आरब्धैः
चतुर्थी (to/for)आरब्धायआरब्धाभ्याम्आरब्धेभ्यः
पञ्चमी (from)आरब्धात् / आरब्धाद्आरब्धाभ्याम्आरब्धेभ्यः
षष्ठी (of/'s)आरब्धस्यआरब्धयोःआरब्धानाम्
सप्तमी (in/on/at/among)आरब्धेआरब्धयोःआरब्धेषु
सम्बोधनम् (O!)हे आरब्ध !हे आरब्धौ !हे आरब्धाः !