#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरब्ध (Samskrit Shabdroop - आरब्ध)

आरब्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरब्धः

आरब्धौ

आरब्धाः

द्वितीया

आरब्धम्

आरब्धौ

आरब्धान्

तृतीया

आरब्धेन

आरब्धाभ्याम्

आरब्धैः

चतुर्थी

आरब्धाय

आरब्धाभ्याम्

आरब्धेभ्यः

पञ्चमी

आरब्धात् / आरब्धाद्

आरब्धाभ्याम्

आरब्धेभ्यः

षष्ठी

आरब्धस्य

आरब्धयोः

आरब्धानाम्

सप्तमी

आरब्धे

आरब्धयोः

आरब्धेषु

सम्बोधनम्

हे आरब्ध !

हे आरब्धौ !

हे आरब्धाः !