#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरडव (Samskrit Shabdroop - आरडव)

आरडव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरडवः

आरडवौ

आरडवाः

द्वितीया

आरडवम्

आरडवौ

आरडवान्

तृतीया

आरडवेन

आरडवाभ्याम्

आरडवैः

चतुर्थी

आरडवाय

आरडवाभ्याम्

आरडवेभ्यः

पञ्चमी

आरडवात् / आरडवाद्

आरडवाभ्याम्

आरडवेभ्यः

षष्ठी

आरडवस्य

आरडवयोः

आरडवानाम्

सप्तमी

आरडवे

आरडवयोः

आरडवेषु

सम्बोधनम्

हे आरडव !

हे आरडवौ !

हे आरडवाः !