Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरम्भ (Samskrit Shabdroop - आरम्भ)

आरम्भ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरम्भःआरम्भौआरम्भाः
द्वितीया (to)आरम्भम्आरम्भौआरम्भान्
तृतीया (by/with/through)आरम्भेणआरम्भाभ्याम्आरम्भैः
चतुर्थी (to/for)आरम्भायआरम्भाभ्याम्आरम्भेभ्यः
पञ्चमी (from)आरम्भात् / आरम्भाद्आरम्भाभ्याम्आरम्भेभ्यः
षष्ठी (of/'s)आरम्भस्यआरम्भयोःआरम्भाणाम्
सप्तमी (in/on/at/among)आरम्भेआरम्भयोःआरम्भेषु
सम्बोधनम् (O!)हे आरम्भ !हे आरम्भौ !हे आरम्भाः !