#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरक्षक (Samskrit Shabdroop - आरक्षक)

आरक्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरक्षकः

आरक्षकौ

आरक्षकाः

द्वितीया

आरक्षकम्

आरक्षकौ

आरक्षकान्

तृतीया

आरक्षकेण

आरक्षकाभ्याम्

आरक्षकैः

चतुर्थी

आरक्षकाय

आरक्षकाभ्याम्

आरक्षकेभ्यः

पञ्चमी

आरक्षकात् / आरक्षकाद्

आरक्षकाभ्याम्

आरक्षकेभ्यः

षष्ठी

आरक्षकस्य

आरक्षकयोः

आरक्षकाणाम्

सप्तमी

आरक्षके

आरक्षकयोः

आरक्षकेषु

सम्बोधनम्

हे आरक्षक !

हे आरक्षकौ !

हे आरक्षकाः !