#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरक (Samskrit Shabdroop - आरक)

आरक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरकः

आरकौ

आरकाः

द्वितीया

आरकम्

आरकौ

आरकान्

तृतीया

आरकेण

आरकाभ्याम्

आरकैः

चतुर्थी

आरकाय

आरकाभ्याम्

आरकेभ्यः

पञ्चमी

आरकात् / आरकाद्

आरकाभ्याम्

आरकेभ्यः

षष्ठी

आरकस्य

आरकयोः

आरकाणाम्

सप्तमी

आरके

आरकयोः

आरकेषु

सम्बोधनम्

हे आरक !

हे आरकौ !

हे आरकाः !