पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आराम (Samskrit Shabdroop - आराम)

आराम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरामःआरामौआरामाः
द्वितीयाआरामम्आरामौआरामान्
तृतीयाआरामेणआरामाभ्याम्आरामैः
चतुर्थीआरामायआरामाभ्याम्आरामेभ्यः
पञ्चमीआरामात् / आरामाद्आरामाभ्याम्आरामेभ्यः
षष्ठीआरामस्यआरामयोःआरामाणाम्
सप्तमीआरामेआरामयोःआरामेषु
सम्बोधनम्हे आराम !हे आरामौ !हे आरामाः !