#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आराम (Samskrit Shabdroop - आराम)

आराम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरामः

आरामौ

आरामाः

द्वितीया

आरामम्

आरामौ

आरामान्

तृतीया

आरामेण

आरामाभ्याम्

आरामैः

चतुर्थी

आरामाय

आरामाभ्याम्

आरामेभ्यः

पञ्चमी

आरामात् / आरामाद्

आरामाभ्याम्

आरामेभ्यः

षष्ठी

आरामस्य

आरामयोः

आरामाणाम्

सप्तमी

आरामे

आरामयोः

आरामेषु

सम्बोधनम्

हे आराम !

हे आरामौ !

हे आरामाः !