Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आराम (Samskrit Shabdroop - आराम)

आराम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरामःआरामौआरामाः
द्वितीया (to)आरामम्आरामौआरामान्
तृतीया (by/with/through)आरामेणआरामाभ्याम्आरामैः
चतुर्थी (to/for)आरामायआरामाभ्याम्आरामेभ्यः
पञ्चमी (from)आरामात् / आरामाद्आरामाभ्याम्आरामेभ्यः
षष्ठी (of/'s)आरामस्यआरामयोःआरामाणाम्
सप्तमी (in/on/at/among)आरामेआरामयोःआरामेषु
सम्बोधनम् (O!)हे आराम !हे आरामौ !हे आरामाः !