#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आराध्य (Samskrit Shabdroop - आराध्य)

आराध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आराध्यः

आराध्यौ

आराध्याः

द्वितीया

आराध्यम्

आराध्यौ

आराध्यान्

तृतीया

आराध्येन

आराध्याभ्याम्

आराध्यैः

चतुर्थी

आराध्याय

आराध्याभ्याम्

आराध्येभ्यः

पञ्चमी

आराध्यात् / आराध्याद्

आराध्याभ्याम्

आराध्येभ्यः

षष्ठी

आराध्यस्य

आराध्ययोः

आराध्यानाम्

सप्तमी

आराध्ये

आराध्ययोः

आराध्येषु

सम्बोधनम्

हे आराध्य !

हे आराध्यौ !

हे आराध्याः !