Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आराध्य (Samskrit Shabdroop - आराध्य)

आराध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआराध्यःआराध्यौआराध्याः
द्वितीया (to)आराध्यम्आराध्यौआराध्यान्
तृतीया (by/with/through)आराध्येनआराध्याभ्याम्आराध्यैः
चतुर्थी (to/for)आराध्यायआराध्याभ्याम्आराध्येभ्यः
पञ्चमी (from)आराध्यात् / आराध्याद्आराध्याभ्याम्आराध्येभ्यः
षष्ठी (of/'s)आराध्यस्यआराध्ययोःआराध्यानाम्
सप्तमी (in/on/at/among)आराध्येआराध्ययोःआराध्येषु
सम्बोधनम् (O!)हे आराध्य !हे आराध्यौ !हे आराध्याः !