Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरालित (Samskrit Shabdroop - आरालित)

आरालित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरालितःआरालितौआरालिताः
द्वितीया (to)आरालितम्आरालितौआरालितान्
तृतीया (by/with/through)आरालितेनआरालिताभ्याम्आरालितैः
चतुर्थी (to/for)आरालितायआरालिताभ्याम्आरालितेभ्यः
पञ्चमी (from)आरालितात् / आरालिताद्आरालिताभ्याम्आरालितेभ्यः
षष्ठी (of/'s)आरालितस्यआरालितयोःआरालितानाम्
सप्तमी (in/on/at/among)आरालितेआरालितयोःआरालितेषु
सम्बोधनम् (O!)हे आरालित !हे आरालितौ !हे आरालिताः !