#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आराधित (Samskrit Shabdroop - आराधित)

आराधित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आराधितः

आराधितौ

आराधिताः

द्वितीया

आराधितम्

आराधितौ

आराधितान्

तृतीया

आराधितेन

आराधिताभ्याम्

आराधितैः

चतुर्थी

आराधिताय

आराधिताभ्याम्

आराधितेभ्यः

पञ्चमी

आराधितात् / आराधिताद्

आराधिताभ्याम्

आराधितेभ्यः

षष्ठी

आराधितस्य

आराधितयोः

आराधितानाम्

सप्तमी

आराधिते

आराधितयोः

आराधितेषु

सम्बोधनम्

हे आराधित !

हे आराधितौ !

हे आराधिताः !