#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप्य (Samskrit Shabdroop - आप्य)

आप्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आप्यः

आप्यौ

आप्याः

द्वितीया

आप्यम्

आप्यौ

आप्यान्

तृतीया

आप्येन

आप्याभ्याम्

आप्यैः

चतुर्थी

आप्याय

आप्याभ्याम्

आप्येभ्यः

पञ्चमी

आप्यात् / आप्याद्

आप्याभ्याम्

आप्येभ्यः

षष्ठी

आप्यस्य

आप्ययोः

आप्यानाम्

सप्तमी

आप्ये

आप्ययोः

आप्येषु

सम्बोधनम्

हे आप्य !

हे आप्यौ !

हे आप्याः !