Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आप्य (Samskrit Shabdroop - आप्य)

आप्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआप्यःआप्यौआप्याः
द्वितीया (to)आप्यम्आप्यौआप्यान्
तृतीया (by/with/through)आप्येनआप्याभ्याम्आप्यैः
चतुर्थी (to/for)आप्यायआप्याभ्याम्आप्येभ्यः
पञ्चमी (from)आप्यात् / आप्याद्आप्याभ्याम्आप्येभ्यः
षष्ठी (of/'s)आप्यस्यआप्ययोःआप्यानाम्
सप्तमी (in/on/at/among)आप्येआप्ययोःआप्येषु
सम्बोधनम् (O!)हे आप्य !हे आप्यौ !हे आप्याः !