#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप्तव्य (Samskrit Shabdroop - आप्तव्य)

आप्तव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आप्तव्यः

आप्तव्यौ

आप्तव्याः

द्वितीया

आप्तव्यम्

आप्तव्यौ

आप्तव्यान्

तृतीया

आप्तव्येन

आप्तव्याभ्याम्

आप्तव्यैः

चतुर्थी

आप्तव्याय

आप्तव्याभ्याम्

आप्तव्येभ्यः

पञ्चमी

आप्तव्यात् / आप्तव्याद्

आप्तव्याभ्याम्

आप्तव्येभ्यः

षष्ठी

आप्तव्यस्य

आप्तव्ययोः

आप्तव्यानाम्

सप्तमी

आप्तव्ये

आप्तव्ययोः

आप्तव्येषु

सम्बोधनम्

हे आप्तव्य !

हे आप्तव्यौ !

हे आप्तव्याः !