Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आप्तव्य (Samskrit Shabdroop - आप्तव्य)

आप्तव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआप्तव्यःआप्तव्यौआप्तव्याः
द्वितीया (to)आप्तव्यम्आप्तव्यौआप्तव्यान्
तृतीया (by/with/through)आप्तव्येनआप्तव्याभ्याम्आप्तव्यैः
चतुर्थी (to/for)आप्तव्यायआप्तव्याभ्याम्आप्तव्येभ्यः
पञ्चमी (from)आप्तव्यात् / आप्तव्याद्आप्तव्याभ्याम्आप्तव्येभ्यः
षष्ठी (of/'s)आप्तव्यस्यआप्तव्ययोःआप्तव्यानाम्
सप्तमी (in/on/at/among)आप्तव्येआप्तव्ययोःआप्तव्येषु
सम्बोधनम् (O!)हे आप्तव्य !हे आप्तव्यौ !हे आप्तव्याः !