#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप्र (Samskrit Shabdroop - आप्र)

आप्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आप्रः

आप्रौ

आप्राः

द्वितीया

आप्रम्

आप्रौ

आप्रान्

तृतीया

आप्रेण

आप्राभ्याम्

आप्रैः

चतुर्थी

आप्राय

आप्राभ्याम्

आप्रेभ्यः

पञ्चमी

आप्रात् / आप्राद्

आप्राभ्याम्

आप्रेभ्यः

षष्ठी

आप्रस्य

आप्रयोः

आप्राणाम्

सप्तमी

आप्रे

आप्रयोः

आप्रेषु

सम्बोधनम्

हे आप्र !

हे आप्रौ !

हे आप्राः !