Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आप्र (Samskrit Shabdroop - आप्र)

आप्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआप्रःआप्रौआप्राः
द्वितीया (to)आप्रम्आप्रौआप्रान्
तृतीया (by/with/through)आप्रेणआप्राभ्याम्आप्रैः
चतुर्थी (to/for)आप्रायआप्राभ्याम्आप्रेभ्यः
पञ्चमी (from)आप्रात् / आप्राद्आप्राभ्याम्आप्रेभ्यः
षष्ठी (of/'s)आप्रस्यआप्रयोःआप्राणाम्
सप्तमी (in/on/at/among)आप्रेआप्रयोःआप्रेषु
सम्बोधनम् (O!)हे आप्र !हे आप्रौ !हे आप्राः !