Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आप्त (Samskrit Shabdroop - आप्त)

आप्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआप्तःआप्तौआप्ताः
द्वितीया (to)आप्तम्आप्तौआप्तान्
तृतीया (by/with/through)आप्तेनआप्ताभ्याम्आप्तैः
चतुर्थी (to/for)आप्तायआप्ताभ्याम्आप्तेभ्यः
पञ्चमी (from)आप्तात् / आप्ताद्आप्ताभ्याम्आप्तेभ्यः
षष्ठी (of/'s)आप्तस्यआप्तयोःआप्तानाम्
सप्तमी (in/on/at/among)आप्तेआप्तयोःआप्तेषु
सम्बोधनम् (O!)हे आप्त !हे आप्तौ !हे आप्ताः !