#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप्त (Samskrit Shabdroop - आप्त)

आप्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आप्तः

आप्तौ

आप्ताः

द्वितीया

आप्तम्

आप्तौ

आप्तान्

तृतीया

आप्तेन

आप्ताभ्याम्

आप्तैः

चतुर्थी

आप्ताय

आप्ताभ्याम्

आप्तेभ्यः

पञ्चमी

आप्तात् / आप्ताद्

आप्ताभ्याम्

आप्तेभ्यः

षष्ठी

आप्तस्य

आप्तयोः

आप्तानाम्

सप्तमी

आप्ते

आप्तयोः

आप्तेषु

सम्बोधनम्

हे आप्त !

हे आप्तौ !

हे आप्ताः !