#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप्लुत (Samskrit Shabdroop - आप्लुत)

आप्लुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आप्लुतः

आप्लुतौ

आप्लुताः

द्वितीया

आप्लुतम्

आप्लुतौ

आप्लुतान्

तृतीया

आप्लुतेन

आप्लुताभ्याम्

आप्लुतैः

चतुर्थी

आप्लुताय

आप्लुताभ्याम्

आप्लुतेभ्यः

पञ्चमी

आप्लुतात् / आप्लुताद्

आप्लुताभ्याम्

आप्लुतेभ्यः

षष्ठी

आप्लुतस्य

आप्लुतयोः

आप्लुतानाम्

सप्तमी

आप्लुते

आप्लुतयोः

आप्लुतेषु

सम्बोधनम्

हे आप्लुत !

हे आप्लुतौ !

हे आप्लुताः !